Original

कच्चित्ते सफला वेदाः कच्चित्ते सफलं धनम् ।कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ ९९ ॥

Segmented

कच्चित् ते सफला वेदाः कच्चित् ते सफलम् धनम् कच्चित् ते सफला दाराः कच्चित् ते सफलम् श्रुतम्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
सफला सफल pos=a,g=m,c=1,n=p
वेदाः वेद pos=n,g=m,c=1,n=p
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
सफलम् सफल pos=a,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
सफला सफल pos=a,g=m,c=1,n=p
दाराः दार pos=n,g=m,c=1,n=p
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
सफलम् सफल pos=a,g=n,c=1,n=s
श्रुतम् श्रुत pos=n,g=n,c=1,n=s