Original

मङ्गल्यस्याप्रयोगं च प्रसङ्गं विषयेषु च ।कच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥ ९८ ॥

Segmented

मङ्गल्यस्य अप्रयोगम् च प्रसङ्गम् विषयेषु च कच्चित् त्वम् वर्जयसि एतान् राज-दोषान् चतुर्दशन्

Analysis

Word Lemma Parse
मङ्गल्यस्य मङ्गल्य pos=n,g=m,c=6,n=s
अप्रयोगम् अप्रयोग pos=n,g=m,c=2,n=s
pos=i
प्रसङ्गम् प्रसङ्ग pos=n,g=m,c=2,n=s
विषयेषु विषय pos=n,g=m,c=7,n=p
pos=i
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वर्जयसि वर्जय् pos=v,p=2,n=s,l=lat
एतान् एतद् pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
चतुर्दशन् चतुर्दशन् pos=a,g=n,c=2,n=s