Original

व्युत्पन्ने कच्चिदाढ्यस्य दरिद्रस्य च भारत ।अर्थान्न मिथ्या पश्यन्ति तवामात्या हृता धनैः ॥ ९५ ॥

Segmented

व्युत्पन्ने कच्चिद् आढ्यस्य दरिद्रस्य च भारत अर्थतः न मिथ्या पश्यन्ति ते अमात्याः हृता धनैः

Analysis

Word Lemma Parse
व्युत्पन्ने व्युत्पद् pos=va,g=m,c=7,n=s,f=part
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
आढ्यस्य आढ्य pos=a,g=m,c=6,n=s
दरिद्रस्य दरिद्र pos=a,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अर्थतः अर्थ pos=n,g=m,c=5,n=s
pos=i
मिथ्या मिथ्या pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अमात्याः अमात्य pos=n,g=m,c=1,n=p
हृता हृ pos=va,g=m,c=1,n=p,f=part
धनैः धन pos=n,g=n,c=3,n=p