Original

पृष्टो गृहीतस्तत्कारी तज्ज्ञैर्दृष्टः सकारणः ।कच्चिन्न मुच्यते स्तेनो द्रव्यलोभान्नरर्षभ ॥ ९४ ॥

Segmented

पृष्टो गृहीतः तद्-कारी तज्ज्ञैः दृष्टः सकारणः किंचिद् न मुच्यते स्तेनो द्रव्य-लोभात् नर-ऋषभ

Analysis

Word Lemma Parse
पृष्टो प्रच्छ् pos=va,g=m,c=1,n=s,f=part
गृहीतः ग्रह् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
कारी कारिन् pos=a,g=m,c=1,n=s
तज्ज्ञैः तज्ज्ञ pos=a,g=m,c=3,n=p
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
सकारणः सकारण pos=a,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
मुच्यते मुच् pos=v,p=3,n=s,l=lat
स्तेनो स्तेन pos=n,g=m,c=1,n=s
द्रव्य द्रव्य pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s