Original

कच्चिदार्यो विशुद्धात्मा क्षारितश्चौरकर्मणि ।अदृष्टशास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ ९३ ॥

Segmented

कच्चिद् आर्यो विशुद्ध-आत्मा क्षारितः चौर-कर्मणि अदृष्ट-शास्त्र-कुशलैः न लोभाद् वध्यते शुचिः

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
आर्यो आर्य pos=n,g=m,c=1,n=s
विशुद्ध विशुद्ध pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
क्षारितः क्षारय् pos=va,g=m,c=1,n=s,f=part
चौर चौर pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अदृष्ट अदृष्ट pos=a,comp=y
शास्त्र शास्त्र pos=n,comp=y
कुशलैः कुशल pos=a,g=m,c=3,n=p
pos=i
लोभाद् लोभ pos=n,g=m,c=5,n=s
वध्यते वध् pos=v,p=3,n=s,l=lat
शुचिः शुचि pos=a,g=m,c=1,n=s