Original

एतया वर्तमानस्य बुद्ध्या राष्ट्रं न सीदति ।विजित्य च महीं राजा सोऽत्यन्तं सुखमेधते ॥ ९२ ॥

Segmented

एतया वर्तमानस्य बुद्ध्या राष्ट्रम् न सीदति विजित्य च महीम् राजा सो ऽत्यन्तम् सुखम् एधते

Analysis

Word Lemma Parse
एतया एतद् pos=n,g=f,c=3,n=s
वर्तमानस्य वृत् pos=va,g=m,c=6,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
pos=i
सीदति सद् pos=v,p=3,n=s,l=lat
विजित्य विजि pos=vi
pos=i
महीम् मही pos=n,g=f,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
एधते एध् pos=v,p=3,n=s,l=lat