Original

कच्चिदेषा च ते बुद्धिर्वृत्तिरेषा च तेऽनघ ।आयुष्या च यशस्या च धर्मकामार्थदर्शिनी ॥ ९१ ॥

Segmented

कच्चिद् एषा च ते बुद्धिः वृत्तिः एषा च ते ऽनघ आयुष्या च यशस्या च धर्म-काम-अर्थ-दर्शिन्

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
एषा एतद् pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
आयुष्या आयुष्य pos=a,g=f,c=1,n=s
pos=i
यशस्या यशस्य pos=a,g=f,c=1,n=s
pos=i
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिन् दर्शिन् pos=a,g=f,c=1,n=s