Original

कच्चिज्ज्ञातीन्गुरून्वृद्धान्दैवतांस्तापसानपि ।चैत्यांश्च वृक्षान्कल्याणान्ब्राह्मणांश्च नमस्यसि ॥ ९० ॥

Segmented

किंचिद् ज्ञातीन् गुरून् वृद्धान् दैवतान् तापसान् अपि चैत्यान् च वृक्षान् कल्याणान् ब्राह्मणान् च नमस्यसि

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
गुरून् गुरु pos=n,g=m,c=2,n=p
वृद्धान् वृद्ध pos=n,g=m,c=2,n=p
दैवतान् दैवत pos=a,g=m,c=2,n=p
तापसान् तापस pos=n,g=m,c=2,n=p
अपि अपि pos=i
चैत्यान् चैत्य pos=n,g=m,c=2,n=p
pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
कल्याणान् कल्याण pos=a,g=m,c=2,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
नमस्यसि नमस्य् pos=v,p=2,n=s,l=lat