Original

कच्चित्क्रतूनेकचित्तो वाजपेयांश्च सर्वशः ।पुण्डरीकांश्च कार्त्स्न्येन यतसे कर्तुमात्मवान् ॥ ८९ ॥

Segmented

कच्चित् क्रतून् एकचित्तो वाजपेयान् च सर्वशः पुण्डरीकान् च कार्त्स्न्येन यतसे कर्तुम् आत्मवान्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
क्रतून् क्रतु pos=n,g=m,c=2,n=p
एकचित्तो एकचित्त pos=a,g=m,c=1,n=s
वाजपेयान् वाजपेय pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
पुण्डरीकान् पुण्डरीक pos=n,g=m,c=2,n=p
pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
यतसे यत् pos=v,p=2,n=s,l=lat
कर्तुम् कृ pos=vi
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s