Original

कच्चित्तव गृहेऽन्नानि स्वादून्यश्नन्ति वै द्विजाः ।गुणवन्ति गुणोपेतास्तवाध्यक्षं सदक्षिणम् ॥ ८८ ॥

Segmented

कच्चित् तव गृहे ऽन्नानि स्वादू अश्नन्ति वै द्विजाः गुणवन्ति गुण-उपेताः ते अध्यक्षम् स दक्षिणम्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s
ऽन्नानि अन्न pos=n,g=n,c=2,n=p
स्वादू स्वादु pos=a,g=n,c=2,n=p
अश्नन्ति अश् pos=v,p=3,n=p,l=lat
वै वै pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p
गुणवन्ति गुणवत् pos=a,g=n,c=2,n=p
गुण गुण pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अध्यक्षम् अध्यक्ष pos=n,g=m,c=2,n=s
pos=i
दक्षिणम् दक्षिणा pos=n,g=m,c=2,n=s