Original

कच्चिद्धर्मे त्रयीमूले पूर्वैराचरिते जनैः ।वर्तमानस्तथा कर्तुं तस्मिन्कर्मणि वर्तसे ॥ ८७ ॥

Segmented

कच्चिद् धर्मे त्रयी-मूले पूर्वैः आचरिते जनैः वर्तमानः तथा कर्तुम् तस्मिन् कर्मणि वर्तसे

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
त्रयी त्रयी pos=n,comp=y
मूले मूल pos=n,g=m,c=7,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
आचरिते आचर् pos=va,g=m,c=7,n=s,f=part
जनैः जन pos=n,g=m,c=3,n=p
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
कर्तुम् कृ pos=vi
तस्मिन् तद् pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
वर्तसे वृत् pos=v,p=2,n=s,l=lat