Original

कच्चित्ते सर्वविद्यासु गुणतोऽर्चा प्रवर्तते ।ब्राह्मणानां च साधूनां तव निःश्रेयसे शुभा ॥ ८६ ॥

Segmented

कच्चित् ते सर्व-विद्यासु गुणतो ऽर्चा प्रवर्तते ब्राह्मणानाम् च साधूनाम् तव निःश्रेयसे शुभा

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्व सर्व pos=n,comp=y
विद्यासु विद्या pos=n,g=f,c=7,n=p
गुणतो गुण pos=n,g=m,c=5,n=s
ऽर्चा अर्चा pos=n,g=f,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
साधूनाम् साधु pos=n,g=m,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
निःश्रेयसे निःश्रेयस pos=n,g=n,c=7,n=s
शुभा शुभ pos=a,g=f,c=1,n=s