Original

कच्चित्सर्वेऽनुरक्तास्त्वां भूमिपालाः प्रधानतः ।कच्चित्प्राणांस्त्वदर्थेषु संत्यजन्ति त्वया हृताः ॥ ८५ ॥

Segmented

कच्चित् सर्वे अनुरक्ताः त्वा भूमिपालाः प्रधानतः कच्चित् प्राणान् त्वद्-अर्थेषु संत्यजन्ति त्वया हृताः

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
त्वा त्वद् pos=n,g=,c=2,n=s
भूमिपालाः भूमिपाल pos=n,g=m,c=1,n=p
प्रधानतः प्रधान pos=n,g=n,c=5,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
त्वद् त्वद् pos=n,comp=y
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
संत्यजन्ति संत्यज् pos=v,p=3,n=p,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
हृताः हृ pos=va,g=m,c=1,n=p,f=part