Original

कच्चित्ते दुर्बलः शत्रुर्बलेनोपनिपीडितः ।मन्त्रेण बलवान्कश्चिदुभाभ्यां वा युधिष्ठिर ॥ ८४ ॥

Segmented

कच्चित् ते दुर्बलः शत्रुः बलेन उपनिपीडितः मन्त्रेण बलवान् कश्चिद् उभाभ्याम् वा युधिष्ठिर

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
उपनिपीडितः उपनिपीडय् pos=va,g=m,c=1,n=s,f=part
मन्त्रेण मन्त्र pos=n,g=m,c=3,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उभाभ्याम् उभ् pos=n,g=m,c=3,n=d
वा वा pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s