Original

कच्चित्पौरा न सहिता ये च ते राष्ट्रवासिनः ।त्वया सह विरुध्यन्ते परैः क्रीताः कथंचन ॥ ८३ ॥

Segmented

कच्चित् पौरा न सहिता ये च ते राष्ट्र-वासिनः त्वया सह विरुध्यन्ते परैः क्रीताः कथंचन

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
पौरा पौर pos=n,g=m,c=1,n=p
pos=i
सहिता सहित pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
ते त्वद् pos=n,g=,c=6,n=s
राष्ट्र राष्ट्र pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
विरुध्यन्ते विरुध् pos=v,p=3,n=p,l=lat
परैः पर pos=n,g=m,c=3,n=p
क्रीताः क्री pos=va,g=m,c=1,n=p,f=part
कथंचन कथंचन pos=i