Original

कच्चिन्न लोभान्मोहाद्वा विश्रम्भात्प्रणयेन वा ।आश्रितानां मनुष्याणां वृत्तिं त्वं संरुणत्सि च ॥ ८२ ॥

Segmented

किंचिद् न लोभात् मोहात् वा विश्रम्भात् प्रणयेन वा आश्रितानाम् मनुष्याणाम् वृत्तिम् त्वम् संरुणत्सि च

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
लोभात् लोभ pos=n,g=m,c=5,n=s
मोहात् मोह pos=n,g=m,c=5,n=s
वा वा pos=i
विश्रम्भात् विश्रम्भ pos=n,g=m,c=5,n=s
प्रणयेन प्रणय pos=n,g=m,c=3,n=s
वा वा pos=i
आश्रितानाम् आश्रि pos=va,g=m,c=6,n=p,f=part
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
संरुणत्सि संरुध् pos=v,p=2,n=s,l=lat
pos=i