Original

कच्चिद्वैद्याश्चिकित्सायामष्टाङ्गायां विशारदाः ।सुहृदश्चानुरक्ताश्च शरीरे ते हिताः सदा ॥ ८० ॥

Segmented

कच्चिद् वैद्याः चिकित्सायाम् अष्ट-अङ्गायाम् विशारदाः सुहृदः च अनुरक्ताः च शरीरे ते हिताः सदा

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
वैद्याः वैद्य pos=n,g=m,c=1,n=p
चिकित्सायाम् चिकित्सा pos=n,g=f,c=7,n=s
अष्ट अष्टन् pos=n,comp=y
अङ्गायाम् अङ्ग pos=n,g=f,c=7,n=s
विशारदाः विशारद pos=a,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
pos=i
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
pos=i
शरीरे शरीर pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
हिताः हित pos=a,g=m,c=1,n=p
सदा सदा pos=i