Original

कच्चिदाचरितां पूर्वैर्नरदेव पितामहैः ।वर्तसे वृत्तिमक्षीणां धर्मार्थसहितां नृषु ॥ ८ ॥

Segmented

कच्चिद् आचरिताम् पूर्वैः नरदेव पितामहैः वर्तसे वृत्तिम् अक्षीणाम् धर्म-अर्थ-सहिताम् नृषु

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
आचरिताम् आचर् pos=va,g=f,c=2,n=s,f=part
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
नरदेव नरदेव pos=n,g=m,c=8,n=s
पितामहैः पितामह pos=n,g=m,c=3,n=p
वर्तसे वृत् pos=v,p=2,n=s,l=lat
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अक्षीणाम् अक्षीण pos=a,g=f,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सहिताम् सहित pos=a,g=f,c=2,n=s
नृषु नृ pos=n,g=m,c=7,n=p