Original

कच्चिद्रक्ताम्बरधराः खड्गहस्ताः स्वलंकृताः ।अभितस्त्वामुपासन्ते रक्षणार्थमरिंदम ॥ ७७ ॥

Segmented

कच्चिद् रक्त-अम्बर-धराः खड्ग-हस्तासः सु अलंकृताः अभितस् त्वा उपासन्ते रक्षण-अर्थम् अरिंदम

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
रक्त रक्त pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
खड्ग खड्ग pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
सु सु pos=i
अलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
अभितस् अभितस् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
उपासन्ते उपास् pos=v,p=3,n=p,l=lat
रक्षण रक्षण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s