Original

कच्चिद्दर्शयसे नित्यं मनुष्यान्समलंकृतान् ।उत्थाय काले कालज्ञः सह पाण्डव मन्त्रिभिः ॥ ७६ ॥

Segmented

कच्चिद् दर्शयसे नित्यम् मनुष्यान् समलंकृतान् उत्थाय काले काल-ज्ञः सह पाण्डव मन्त्रिभिः

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
दर्शयसे दर्शय् pos=v,p=2,n=s,l=lat
नित्यम् नित्यम् pos=i
मनुष्यान् मनुष्य pos=n,g=m,c=2,n=p
समलंकृतान् समलंकृ pos=va,g=m,c=2,n=p,f=part
उत्थाय उत्था pos=vi
काले काल pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सह सह pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p