Original

कच्चिद्द्वौ प्रथमौ यामौ रात्र्यां सुप्त्वा विशां पते ।संचिन्तयसि धर्मार्थौ याम उत्थाय पश्चिमे ॥ ७५ ॥

Segmented

कच्चिद् द्वौ प्रथमौ यामौ रात्र्याम् सुप्त्वा विशाम् पते संचिन्तयसि धर्म-अर्थौ याम उत्थाय पश्चिमे

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
द्वौ द्वि pos=n,g=m,c=2,n=d
प्रथमौ प्रथम pos=a,g=m,c=2,n=d
यामौ याम pos=n,g=m,c=2,n=d
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
सुप्त्वा स्वप् pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
संचिन्तयसि संचिन्तय् pos=v,p=2,n=s,l=lat
धर्म धर्म pos=n,comp=y
अर्थौ अर्थ pos=n,g=m,c=2,n=d
याम याम pos=n,g=m,c=7,n=s
उत्थाय उत्था pos=vi
पश्चिमे पश्चिम pos=a,g=m,c=7,n=s