Original

कच्चिच्चारान्निशि श्रुत्वा तत्कार्यमनुचिन्त्य च ।प्रियाण्यनुभवञ्शेषे विदित्वाभ्यन्तरं जनम् ॥ ७४ ॥

Segmented

किंचिद् चारान् निशि श्रुत्वा तत् कार्यम् अनुचिन्त्य च प्रियाणि अनुभवन् शेषे विदित्वा अभ्यन्तरम् जनम्

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
चारान् चार pos=n,g=m,c=2,n=p
निशि निश् pos=n,g=f,c=7,n=s
श्रुत्वा श्रु pos=vi
तत् तद् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
अनुचिन्त्य अनुचिन्तय् pos=vi
pos=i
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
अनुभवन् अनुभू pos=va,g=m,c=1,n=s,f=part
शेषे शी pos=v,p=2,n=s,l=lat
विदित्वा विद् pos=vi
अभ्यन्तरम् अभ्यन्तर pos=a,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s