Original

कच्चिद्बलेनानुगताः समानि विषमाणि च ।पुराणचौराः साध्यक्षाश्चरन्ति विषये तव ॥ ७२ ॥

Segmented

कच्चिद् बलेन अनुगताः समानि विषमाणि च पुराण-चौराः साध्यक्षाः चरन्ति विषये तव

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
बलेन बल pos=n,g=n,c=3,n=s
अनुगताः अनुगम् pos=va,g=m,c=1,n=p,f=part
समानि सम pos=n,g=n,c=2,n=p
विषमाणि विषम pos=a,g=n,c=2,n=p
pos=i
पुराण पुराण pos=n,comp=y
चौराः चौर pos=n,g=m,c=1,n=p
साध्यक्षाः साध्यक्ष pos=a,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
विषये विषय pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s