Original

कच्चिन्नगरगुप्त्यर्थं ग्रामा नगरवत्कृताः ।ग्रामवच्च कृता रक्षा ते च सर्वे तदर्पणाः ॥ ७१ ॥

Segmented

किंचिद् नगर-गुप्ति-अर्थम् ग्रामा नगर-वत् कृताः ग्राम-वत् च कृता रक्षा ते च सर्वे तद्-अर्पणाः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
नगर नगर pos=n,comp=y
गुप्ति गुप्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ग्रामा ग्राम pos=n,g=m,c=1,n=p
नगर नगर pos=n,comp=y
वत् वत् pos=i
कृताः कृ pos=va,g=m,c=1,n=p,f=part
ग्राम ग्राम pos=n,comp=y
वत् वत् pos=i
pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
रक्षा रक्षा pos=n,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
अर्पणाः अर्पण pos=n,g=m,c=1,n=p