Original

कच्चिच्छुचिकृतः प्राज्ञाः पञ्च पञ्च स्वनुष्ठिताः ।क्षेमं कुर्वन्ति संहत्य राजञ्जनपदे तव ॥ ७० ॥

Segmented

कच्चित् शुचि-कृतः प्राज्ञाः पञ्च पञ्च सु अनुष्ठिताः क्षेमम् कुर्वन्ति संहत्य राजञ् जनपदे तव

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
शुचि शुचि pos=a,comp=y
कृतः कृत् pos=a,g=m,c=1,n=p
प्राज्ञाः प्राज्ञ pos=a,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
सु सु pos=i
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
संहत्य संहन् pos=vi
राजञ् राजन् pos=n,g=m,c=8,n=s
जनपदे जनपद pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s