Original

नारद उवाच ।कच्चिदर्थाश्च कल्पन्ते धर्मे च रमते मनः ।सुखानि चानुभूयन्ते मनश्च न विहन्यते ॥ ७ ॥

Segmented

नारद उवाच कच्चिद् अर्थाः च कल्पन्ते धर्मे च रमते मनः सुखानि च अनुभूयन्ते मनः च न विहन्यते

Analysis

Word Lemma Parse
नारद नारद pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अर्थाः अर्थ pos=n,g=m,c=1,n=p
pos=i
कल्पन्ते क्ᄆप् pos=v,p=3,n=p,l=lat
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
रमते रम् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
सुखानि सुख pos=n,g=n,c=1,n=p
pos=i
अनुभूयन्ते अनुभू pos=v,p=3,n=p,l=lat
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
pos=i
विहन्यते विहन् pos=v,p=3,n=s,l=lat