Original

कच्चित्स्वनुष्ठिता तात वार्त्ता ते साधुभिर्जनैः ।वार्त्तायां संश्रितस्तात लोकोऽयं सुखमेधते ॥ ६९ ॥

Segmented

कच्चित् सु अनुष्ठिता तात वार्त्ता ते साधुभिः जनैः वार्त्तायाम् संश्रितः तात लोको ऽयम् सुखम् एधते

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
सु सु pos=i
अनुष्ठिता अनुष्ठा pos=va,g=f,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
वार्त्ता वार्त्ता pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
साधुभिः साधु pos=a,g=m,c=3,n=p
जनैः जन pos=n,g=m,c=3,n=p
वार्त्तायाम् वार्त्ता pos=n,g=f,c=7,n=s
संश्रितः संश्रि pos=va,g=m,c=1,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सुखम् सुख pos=a,g=n,c=2,n=s
एधते एध् pos=v,p=3,n=s,l=lat