Original

कच्चिद्बीजं च भक्तं च कर्षकायावसीदते ।प्रतिकं च शतं वृद्ध्या ददास्यृणमनुग्रहम् ॥ ६८ ॥

Segmented

कच्चिद् बीजम् च भक्तम् च कर्षकाय अवसीदते प्रतिकम् च शतम् वृद्ध्या ददास्य् ऋणम् अनुग्रहम्

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
बीजम् बीज pos=n,g=n,c=1,n=s
pos=i
भक्तम् भक्त pos=n,g=n,c=1,n=s
pos=i
कर्षकाय कर्षक pos=a,g=m,c=4,n=s
अवसीदते अवसद् pos=v,p=3,n=s,l=lat
प्रतिकम् प्रतिक pos=a,g=n,c=2,n=s
pos=i
शतम् शत pos=n,g=n,c=2,n=s
वृद्ध्या वृद्धि pos=n,g=f,c=3,n=s
ददास्य् दा pos=v,p=2,n=s,l=lat
ऋणम् ऋण pos=n,g=n,c=2,n=s
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s