Original

कच्चिन्न लुब्धैश्चौरैर्वा कुमारैः स्त्रीबलेन वा ।त्वया वा पीड्यते राष्ट्रं कच्चित्पुष्टाः कृषीवलाः ॥ ६६ ॥

Segmented

किंचिद् न लुब्धैः चौरैः वा कुमारैः स्त्री-बलेन वा त्वया वा पीड्यते राष्ट्रम् कच्चित् पुष्टाः कृषीवलाः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
लुब्धैः लुभ् pos=va,g=m,c=3,n=p,f=part
चौरैः चौर pos=n,g=m,c=3,n=p
वा वा pos=i
कुमारैः कुमार pos=n,g=m,c=3,n=p
स्त्री स्त्री pos=n,comp=y
बलेन बल pos=n,g=n,c=3,n=s
वा वा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
वा वा pos=i
पीड्यते पीडय् pos=v,p=3,n=s,l=lat
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
पुष्टाः पुष् pos=va,g=m,c=1,n=p,f=part
कृषीवलाः कृषीवल pos=n,g=m,c=1,n=p