Original

कच्चिन्न लुब्धाश्चौरा वा वैरिणो वा विशां पते ।अप्राप्तव्यवहारा वा तव कर्मस्वनुष्ठिताः ॥ ६५ ॥

Segmented

किंचिद् न लुब्धाः चौराः वा वैरिणो वा विशाम् पते अप्राप्त-व्यवहाराः वा तव कर्मसु अनुष्ठिताः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
लुब्धाः लुभ् pos=va,g=m,c=1,n=p,f=part
चौराः चौर pos=n,g=m,c=1,n=p
वा वा pos=i
वैरिणो वैरिन् pos=n,g=m,c=1,n=p
वा वा pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अप्राप्त अप्राप्त pos=a,comp=y
व्यवहाराः व्यवहार pos=n,g=m,c=1,n=p
वा वा pos=i
तव त्वद् pos=n,g=,c=6,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part