Original

कच्चिद्विदित्वा पुरुषानुत्तमाधममध्यमान् ।त्वं कर्मस्वनुरूपेषु नियोजयसि भारत ॥ ६४ ॥

Segmented

कच्चिद् विदित्वा पुरुषान् उत्तम-अधम-मध्यमान् त्वम् कर्मसु अनुरूपेषु नियोजयसि भारत

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
उत्तम उत्तम pos=a,comp=y
अधम अधम pos=a,comp=y
मध्यमान् मध्यम pos=a,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
अनुरूपेषु अनुरूप pos=n,g=n,c=7,n=p
नियोजयसि नियोजय् pos=v,p=2,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s