Original

कच्चिदर्थेषु संप्रौढान्हितकामाननुप्रियान् ।नापकर्षसि कर्मभ्यः पूर्वमप्राप्य किल्बिषम् ॥ ६३ ॥

Segmented

कच्चिद् अर्थेषु संप्रौढान् हित-कामान् अनुप्रियान् न अपकर्षसि कर्मभ्यः पूर्वम् अप्राप्य किल्बिषम्

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
संप्रौढान् संप्रौढ pos=a,g=m,c=2,n=p
हित हित pos=n,comp=y
कामान् काम pos=n,g=m,c=2,n=p
अनुप्रियान् अनुप्रिय pos=a,g=m,c=2,n=p
pos=i
अपकर्षसि अपकृष् pos=v,p=2,n=s,l=lat
कर्मभ्यः कर्मन् pos=n,g=n,c=5,n=p
पूर्वम् पूर्वम् pos=i
अप्राप्य अप्राप्य pos=i
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s