Original

कच्चिदायव्यये युक्ताः सर्वे गणकलेखकाः ।अनुतिष्ठन्ति पूर्वाह्णे नित्यमायव्ययं तव ॥ ६२ ॥

Segmented

कच्चिद् आय-व्यये युक्ताः सर्वे गणक-लेखकाः अनुतिष्ठन्ति पूर्वाह्णे नित्यम् आय-व्ययम् तव

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
आय आय pos=n,comp=y
व्यये व्यय pos=n,g=m,c=7,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
गणक गणक pos=n,comp=y
लेखकाः लेखक pos=n,g=m,c=1,n=p
अनुतिष्ठन्ति अनुष्ठा pos=v,p=3,n=p,l=lat
पूर्वाह्णे पूर्वाह्ण pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
आय आय pos=n,comp=y
व्ययम् व्यय pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s