Original

कच्चिज्ज्ञातीन्गुरून्वृद्धान्वणिजः शिल्पिनः श्रितान् ।अभीक्ष्णमनुगृह्णासि धनधान्येन दुर्गतान् ॥ ६१ ॥

Segmented

किंचिद् ज्ञातीन् गुरून् वृद्धान् वणिजः शिल्पिनः श्रितान् अभीक्ष्णम् अनुगृह्णासि धन-धान्येन दुर्गतान्

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
गुरून् गुरु pos=n,g=m,c=2,n=p
वृद्धान् वृद्ध pos=n,g=m,c=2,n=p
वणिजः वणिज् pos=n,g=m,c=2,n=p
शिल्पिनः शिल्पिन् pos=n,g=m,c=2,n=p
श्रितान् श्रि pos=va,g=m,c=2,n=p,f=part
अभीक्ष्णम् अभीक्ष्ण pos=a,g=n,c=2,n=s
अनुगृह्णासि अनुग्रह् pos=v,p=2,n=s,l=lat
धन धन pos=n,comp=y
धान्येन धान्य pos=n,g=n,c=3,n=s
दुर्गतान् दुर्गत pos=a,g=m,c=2,n=p