Original

सोऽर्चितः पाण्डवैः सर्वैर्महर्षिर्वेदपारगः ।धर्मकामार्थसंयुक्तं पप्रच्छेदं युधिष्ठिरम् ॥ ६ ॥

Segmented

सो ऽर्चितः पाण्डवैः सर्वैः महा-ऋषिः वेदपारगः धर्म-काम-अर्थ-संयुक्तम् पप्रच्छ इदम् युधिष्ठिरम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
वेदपारगः वेदपारग pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
काम काम pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=2,n=s,f=part
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s