Original

कच्चिदाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशां पते ।रक्षस्यात्मानमेवाग्रे तांश्च स्वेभ्यो मिथश्च तान् ॥ ५८ ॥

Segmented

कच्चिद् आभ्यन्तरेभ्यः च बाह्येभ्यः च विशाम् पते रक्षसि आत्मानम् एव अग्रे तान् च स्वेभ्यो मिथस् च तान्

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
आभ्यन्तरेभ्यः आभ्यन्तर pos=a,g=m,c=5,n=p
pos=i
बाह्येभ्यः बाह्य pos=a,g=m,c=5,n=p
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
रक्षसि रक्ष् pos=v,p=2,n=s,l=lat
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
अग्रे अग्र pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
स्वेभ्यो स्व pos=a,g=m,c=5,n=p
मिथस् मिथस् pos=i
pos=i
तान् तद् pos=n,g=m,c=2,n=p