Original

कच्चित्कोशं च कोष्ठं च वाहनं द्वारमायुधम् ।आयश्च कृतकल्याणैस्तव भक्तैरनुष्ठितः ॥ ५७ ॥

Segmented

कच्चित् कोशम् च कोष्ठम् च वाहनम् द्वारम् आयुधम् आयः च कृत-कल्याणैः ते भक्तैः अनुष्ठितः

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
कोशम् कोश pos=n,g=n,c=1,n=s
pos=i
कोष्ठम् कोष्ठ pos=n,g=n,c=1,n=s
pos=i
वाहनम् वाहन pos=n,g=n,c=1,n=s
द्वारम् द्वार pos=n,g=n,c=1,n=s
आयुधम् आयुध pos=n,g=n,c=1,n=s
आयः आय pos=n,g=m,c=1,n=s
pos=i
कृत कृ pos=va,comp=y,f=part
कल्याणैः कल्याण pos=n,g=m,c=3,n=p
ते त्वद् pos=n,g=,c=6,n=s
भक्तैः भक्त pos=n,g=m,c=3,n=p
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part