Original

कच्चिदभ्यवहार्याणि गात्रसंस्पर्शकानि च ।घ्रेयाणि च महाराज रक्षन्त्यनुमतास्तव ॥ ५६ ॥

Segmented

कच्चिद् अभ्यवहार्याणि गात्र-संस्पर्शकानि च घ्रेयाणि च महा-राज रक्षन्ति अनुमताः ते

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अभ्यवहार्याणि अभ्यवहृ pos=va,g=n,c=2,n=p,f=krtya
गात्र गात्र pos=n,comp=y
संस्पर्शकानि संस्पर्शक pos=a,g=n,c=2,n=p
pos=i
घ्रेयाणि घ्रा pos=va,g=n,c=2,n=p,f=krtya
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
अनुमताः अनुमन् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s