Original

कच्चित्स्वपरराष्ट्रेषु बहवोऽधिकृतास्तव ।अर्थान्समनुतिष्ठन्ति रक्षन्ति च परस्परम् ॥ ५५ ॥

Segmented

कच्चित् स्व-पर-राष्ट्रेषु बहवो अधिकृताः ते अर्थान् समनुतिष्ठन्ति रक्षन्ति च परस्परम्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
स्व स्व pos=a,comp=y
पर पर pos=n,comp=y
राष्ट्रेषु राष्ट्र pos=n,g=m,c=7,n=p
बहवो बहु pos=a,g=m,c=1,n=p
अधिकृताः अधिकृ pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
अर्थान् अर्थ pos=n,g=m,c=2,n=p
समनुतिष्ठन्ति समनुस्था pos=v,p=3,n=p,l=lat
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s