Original

कच्चिदष्टाङ्गसंयुक्ता चतुर्विधबला चमूः ।बलमुख्यैः सुनीता ते द्विषतां प्रतिबाधनी ॥ ५३ ॥

Segmented

कच्चिद् अष्ट-अङ्ग-संयुक्ता चतुर्विध-बला चमूः बल-मुख्यैः सु नीता ते द्विषताम् प्रतिबाधनी

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
अष्ट अष्टन् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
संयुक्ता संयुज् pos=va,g=f,c=1,n=s,f=part
चतुर्विध चतुर्विध pos=a,comp=y
बला बल pos=n,g=f,c=1,n=s
चमूः चमू pos=n,g=f,c=1,n=s
बल बल pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
सु सु pos=i
नीता नी pos=va,g=f,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
प्रतिबाधनी प्रतिबाधन pos=a,g=f,c=1,n=s