Original

कच्चित्ते यास्यतः शत्रून्पूर्वं यान्ति स्वनुष्ठिताः ।साम दानं च भेदश्च दण्डश्च विधिवद्गुणाः ॥ ५१ ॥

Segmented

कच्चित् ते यास्यतः शत्रून् पूर्वम् यान्ति सु अनुष्ठिताः साम दानम् च भेदः च दण्डः च विधिवद् गुणाः

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
यास्यतः या pos=va,g=m,c=6,n=s,f=part
शत्रून् शत्रु pos=n,g=m,c=2,n=p
पूर्वम् पूर्वम् pos=i
यान्ति या pos=v,p=3,n=p,l=lat
सु सु pos=i
अनुष्ठिताः अनुष्ठा pos=va,g=m,c=1,n=p,f=part
साम सामन् pos=n,g=n,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
pos=i
भेदः भेद pos=n,g=m,c=1,n=s
pos=i
दण्डः दण्ड pos=n,g=m,c=1,n=s
pos=i
विधिवद् विधिवत् pos=i
गुणाः गुण pos=n,g=m,c=1,n=p