Original

कच्चिदात्मानमेवाग्रे विजित्य विजितेन्द्रियः ।पराञ्जिगीषसे पार्थ प्रमत्तानजितेन्द्रियान् ॥ ५० ॥

Segmented

कच्चिद् आत्मानम् एव अग्रे विजित्य विजित-इन्द्रियः पराञ् जिगीषसे पार्थ प्रमत्तान् अजित-इन्द्रियान्

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
अग्रे अग्र pos=n,g=n,c=7,n=s
विजित्य विजि pos=vi
विजित विजि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
पराञ् पर pos=n,g=m,c=2,n=p
जिगीषसे जिगीष् pos=v,p=2,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
प्रमत्तान् प्रमद् pos=va,g=m,c=2,n=p,f=part
अजित अजित pos=a,comp=y
इन्द्रियान् इन्द्रिय pos=n,g=m,c=2,n=p