Original

तदर्हमासनं तस्मै संप्रदाय यथाविधि ।अर्चयामास रत्नैश्च सर्वकामैश्च धर्मवित् ॥ ५ ॥

Segmented

तद्-अर्हम् आसनम् तस्मै सम्प्रदाय यथाविधि अर्चयामास रत्नैः च सर्व-कामैः च धर्म-विद्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अर्हम् अर्ह pos=a,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
सम्प्रदाय सम्प्रदा pos=vi
यथाविधि यथाविधि pos=i
अर्चयामास अर्चय् pos=v,p=3,n=s,l=lit
रत्नैः रत्न pos=n,g=n,c=3,n=p
pos=i
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=n,c=3,n=p
pos=i
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s