Original

कच्चिच्च बलमुख्येभ्यः परराष्ट्रे परंतप ।उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः ॥ ४९ ॥

Segmented

किंचिद् च बल-मुख्येभ्यः पर-राष्ट्रे परंतप उपच्छन्नानि रत्नानि प्रयच्छसि यथार्हतः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
बल बल pos=n,comp=y
मुख्येभ्यः मुख्य pos=a,g=m,c=4,n=p
पर पर pos=n,comp=y
राष्ट्रे राष्ट्र pos=n,g=m,c=7,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
उपच्छन्नानि उपच्छद् pos=va,g=n,c=2,n=p,f=part
रत्नानि रत्न pos=n,g=n,c=2,n=p
प्रयच्छसि प्रयम् pos=v,p=2,n=s,l=lat
यथार्हतः यथार्ह pos=a,g=n,c=5,n=s