Original

कच्चिद्व्यसनिनं शत्रुं निशम्य भरतर्षभ ।अभियासि जवेनैव समीक्ष्य त्रिविधं बलम् ॥ ४७ ॥

Segmented

कच्चिद् व्यसनिनम् शत्रुम् निशम्य भरत-ऋषभ अभियासि जवेन एव समीक्ष्य त्रिविधम् बलम्

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
व्यसनिनम् व्यसनिन् pos=a,g=m,c=2,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
निशम्य निशामय् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अभियासि अभिया pos=v,p=2,n=s,l=lat
जवेन जव pos=n,g=m,c=3,n=s
एव एव pos=i
समीक्ष्य समीक्ष् pos=vi
त्रिविधम् त्रिविध pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s