Original

कच्चित्त्वमेव सर्वस्याः पृथिव्याः पृथिवीपते ।समश्च नाभिशङ्क्यश्च यथा माता यथा पिता ॥ ४६ ॥

Segmented

कच्चित् त्वम् एव सर्वस्याः पृथिव्याः पृथिवीपते समः च न अभिशङ्क् च यथा माता यथा पिता

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
सर्वस्याः सर्व pos=n,g=f,c=6,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
समः सम pos=n,g=m,c=1,n=s
pos=i
pos=i
अभिशङ्क् अभिशङ्क् pos=va,g=m,c=1,n=s,f=krtya
pos=i
यथा यथा pos=i
माता मातृ pos=n,g=f,c=1,n=s
यथा यथा pos=i
पिता पितृ pos=n,g=m,c=1,n=s