Original

कच्चिद्दारान्मनुष्याणां तवार्थे मृत्युमेयुषाम् ।व्यसनं चाभ्युपेतानां बिभर्षि भरतर्षभ ॥ ४४ ॥

Segmented

कच्चिद् दारान् मनुष्याणाम् ते अर्थे मृत्युम् एयुषाम् व्यसनम् च अभ्युपेतानाम् बिभर्षि भरत-ऋषभ

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
दारान् दार pos=n,g=m,c=2,n=p
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
अर्थे अर्थ pos=n,g=n,c=7,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
एयुषाम् pos=va,g=m,c=6,n=p,f=part
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
pos=i
अभ्युपेतानाम् अभ्युपे pos=va,g=m,c=6,n=p,f=part
बिभर्षि भृ pos=v,p=2,n=s,l=lat
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s