Original

कच्चिद्विद्याविनीतांश्च नराञ्ज्ञानविशारदान् ।यथार्हं गुणतश्चैव दानेनाभ्यवपद्यसे ॥ ४३ ॥

Segmented

कच्चिद् विद्या-विनीतान् च नराञ् ज्ञान-विशारदान् यथार्हम् गुणात् च एव दानेन अभ्यवपद्यसे

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
विद्या विद्या pos=n,comp=y
विनीतान् विनी pos=va,g=m,c=2,n=p,f=part
pos=i
नराञ् नर pos=n,g=m,c=2,n=p
ज्ञान ज्ञान pos=n,comp=y
विशारदान् विशारद pos=a,g=m,c=2,n=p
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
गुणात् गुण pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
दानेन दान pos=n,g=n,c=3,n=s
अभ्यवपद्यसे अभ्यवपद् pos=v,p=2,n=s,l=lat