Original

कच्चित्पुरुषकारेण पुरुषः कर्म शोभयन् ।लभते मानमधिकं भूयो वा भक्तवेतनम् ॥ ४२ ॥

Segmented

कच्चित् पुरुषकारेण पुरुषः कर्म शोभयन् लभते मानम् अधिकम् भूयो वा भक्त-वेतनम्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
पुरुषकारेण पुरुषकार pos=n,g=m,c=3,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
शोभयन् शोभय् pos=va,g=m,c=1,n=s,f=part
लभते लभ् pos=v,p=3,n=s,l=lat
मानम् मान pos=n,g=m,c=2,n=s
अधिकम् अधिक pos=a,g=n,c=2,n=s
भूयो भूयस् pos=i
वा वा pos=i
भक्त भक्त pos=n,comp=y
वेतनम् वेतन pos=n,g=n,c=2,n=s