Original

कच्चिन्नैको बहूनर्थान्सर्वशः सांपरायिकान् ।अनुशास्सि यथाकामं कामात्मा शासनातिगः ॥ ४१ ॥

Segmented

किंचिद् न एकः बहून् अर्थान् सर्वशः सांपरायिकान् अनुशास्सि यथाकामम् काम-आत्मा शासन-अतिगः

Analysis

Word Lemma Parse
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
pos=i
एकः एक pos=n,g=m,c=1,n=s
बहून् बहु pos=a,g=m,c=2,n=p
अर्थान् अर्थ pos=n,g=m,c=2,n=p
सर्वशः सर्वशस् pos=i
सांपरायिकान् साम्परायिक pos=a,g=m,c=2,n=p
अनुशास्सि अनुशास् pos=v,p=2,n=s,l=lat
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
काम काम pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शासन शासन pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s